Declension table of ?phelivas

Deva

NeuterSingularDualPlural
Nominativephelivat pheluṣī phelivāṃsi
Vocativephelivat pheluṣī phelivāṃsi
Accusativephelivat pheluṣī phelivāṃsi
Instrumentalpheluṣā phelivadbhyām phelivadbhiḥ
Dativepheluṣe phelivadbhyām phelivadbhyaḥ
Ablativepheluṣaḥ phelivadbhyām phelivadbhyaḥ
Genitivepheluṣaḥ pheluṣoḥ pheluṣām
Locativepheluṣi pheluṣoḥ phelivatsu

Compound phelivat -

Adverb -phelivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria