Declension table of ?phalyamāna

Deva

NeuterSingularDualPlural
Nominativephalyamānam phalyamāne phalyamānāni
Vocativephalyamāna phalyamāne phalyamānāni
Accusativephalyamānam phalyamāne phalyamānāni
Instrumentalphalyamānena phalyamānābhyām phalyamānaiḥ
Dativephalyamānāya phalyamānābhyām phalyamānebhyaḥ
Ablativephalyamānāt phalyamānābhyām phalyamānebhyaḥ
Genitivephalyamānasya phalyamānayoḥ phalyamānānām
Locativephalyamāne phalyamānayoḥ phalyamāneṣu

Compound phalyamāna -

Adverb -phalyamānam -phalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria