Declension table of ?phalitavya

Deva

MasculineSingularDualPlural
Nominativephalitavyaḥ phalitavyau phalitavyāḥ
Vocativephalitavya phalitavyau phalitavyāḥ
Accusativephalitavyam phalitavyau phalitavyān
Instrumentalphalitavyena phalitavyābhyām phalitavyaiḥ phalitavyebhiḥ
Dativephalitavyāya phalitavyābhyām phalitavyebhyaḥ
Ablativephalitavyāt phalitavyābhyām phalitavyebhyaḥ
Genitivephalitavyasya phalitavyayoḥ phalitavyānām
Locativephalitavye phalitavyayoḥ phalitavyeṣu

Compound phalitavya -

Adverb -phalitavyam -phalitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria