Declension table of ?phalitavatī

Deva

FeminineSingularDualPlural
Nominativephalitavatī phalitavatyau phalitavatyaḥ
Vocativephalitavati phalitavatyau phalitavatyaḥ
Accusativephalitavatīm phalitavatyau phalitavatīḥ
Instrumentalphalitavatyā phalitavatībhyām phalitavatībhiḥ
Dativephalitavatyai phalitavatībhyām phalitavatībhyaḥ
Ablativephalitavatyāḥ phalitavatībhyām phalitavatībhyaḥ
Genitivephalitavatyāḥ phalitavatyoḥ phalitavatīnām
Locativephalitavatyām phalitavatyoḥ phalitavatīṣu

Compound phalitavati - phalitavatī -

Adverb -phalitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria