Declension table of ?phalitavat

Deva

MasculineSingularDualPlural
Nominativephalitavān phalitavantau phalitavantaḥ
Vocativephalitavan phalitavantau phalitavantaḥ
Accusativephalitavantam phalitavantau phalitavataḥ
Instrumentalphalitavatā phalitavadbhyām phalitavadbhiḥ
Dativephalitavate phalitavadbhyām phalitavadbhyaḥ
Ablativephalitavataḥ phalitavadbhyām phalitavadbhyaḥ
Genitivephalitavataḥ phalitavatoḥ phalitavatām
Locativephalitavati phalitavatoḥ phalitavatsu

Compound phalitavat -

Adverb -phalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria