सुबन्तावली फलिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | फलिष्यत् | फलिष्यन्ती फलिष्यती | फलिष्यन्ति |
सम्बोधनम् | फलिष्यत् | फलिष्यन्ती फलिष्यती | फलिष्यन्ति |
द्वितीया | फलिष्यत् | फलिष्यन्ती फलिष्यती | फलिष्यन्ति |
तृतीया | फलिष्यता | फलिष्यद्भ्याम् | फलिष्यद्भिः |
चतुर्थी | फलिष्यते | फलिष्यद्भ्याम् | फलिष्यद्भ्यः |
पञ्चमी | फलिष्यतः | फलिष्यद्भ्याम् | फलिष्यद्भ्यः |
षष्ठी | फलिष्यतः | फलिष्यतोः | फलिष्यताम् |
सप्तमी | फलिष्यति | फलिष्यतोः | फलिष्यत्सु |