Declension table of ?phaliṣyantī

Deva

FeminineSingularDualPlural
Nominativephaliṣyantī phaliṣyantyau phaliṣyantyaḥ
Vocativephaliṣyanti phaliṣyantyau phaliṣyantyaḥ
Accusativephaliṣyantīm phaliṣyantyau phaliṣyantīḥ
Instrumentalphaliṣyantyā phaliṣyantībhyām phaliṣyantībhiḥ
Dativephaliṣyantyai phaliṣyantībhyām phaliṣyantībhyaḥ
Ablativephaliṣyantyāḥ phaliṣyantībhyām phaliṣyantībhyaḥ
Genitivephaliṣyantyāḥ phaliṣyantyoḥ phaliṣyantīnām
Locativephaliṣyantyām phaliṣyantyoḥ phaliṣyantīṣu

Compound phaliṣyanti - phaliṣyantī -

Adverb -phaliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria