सुबन्तावली फलयोग

Roma

पुमान्एकद्विबहु
प्रथमाफलयोगः फलयोगौ फलयोगाः
सम्बोधनम्फलयोग फलयोगौ फलयोगाः
द्वितीयाफलयोगम् फलयोगौ फलयोगान्
तृतीयाफलयोगेन फलयोगाभ्याम् फलयोगैः फलयोगेभिः
चतुर्थीफलयोगाय फलयोगाभ्याम् फलयोगेभ्यः
पञ्चमीफलयोगात् फलयोगाभ्याम् फलयोगेभ्यः
षष्ठीफलयोगस्य फलयोगयोः फलयोगानाम्
सप्तमीफलयोगे फलयोगयोः फलयोगेषु

समास फलयोग

अव्यय ॰फलयोगम् ॰फलयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria