सुबन्तावली ?फलवती

Roma

स्त्रीएकद्विबहु
प्रथमाफलवती फलवत्यौ फलवत्यः
सम्बोधनम्फलवति फलवत्यौ फलवत्यः
द्वितीयाफलवतीम् फलवत्यौ फलवतीः
तृतीयाफलवत्या फलवतीभ्याम् फलवतीभिः
चतुर्थीफलवत्यै फलवतीभ्याम् फलवतीभ्यः
पञ्चमीफलवत्याः फलवतीभ्याम् फलवतीभ्यः
षष्ठीफलवत्याः फलवत्योः फलवतीनाम्
सप्तमीफलवत्याम् फलवत्योः फलवतीषु

समास फलवति फलवती

अव्यय ॰फलवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria