सुबन्तावली ?फलवता

Roma

स्त्रीएकद्विबहु
प्रथमाफलवता फलवते फलवताः
सम्बोधनम्फलवते फलवते फलवताः
द्वितीयाफलवताम् फलवते फलवताः
तृतीयाफलवतया फलवताभ्याम् फलवताभिः
चतुर्थीफलवतायै फलवताभ्याम् फलवताभ्यः
पञ्चमीफलवतायाः फलवताभ्याम् फलवताभ्यः
षष्ठीफलवतायाः फलवतयोः फलवतानाम्
सप्तमीफलवतायाम् फलवतयोः फलवतासु

अव्यय ॰फलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria