सुबन्तावली ?फलवन्ध्य

Roma

पुमान्एकद्विबहु
प्रथमाफलवन्ध्यः फलवन्ध्यौ फलवन्ध्याः
सम्बोधनम्फलवन्ध्य फलवन्ध्यौ फलवन्ध्याः
द्वितीयाफलवन्ध्यम् फलवन्ध्यौ फलवन्ध्यान्
तृतीयाफलवन्ध्येन फलवन्ध्याभ्याम् फलवन्ध्यैः फलवन्ध्येभिः
चतुर्थीफलवन्ध्याय फलवन्ध्याभ्याम् फलवन्ध्येभ्यः
पञ्चमीफलवन्ध्यात् फलवन्ध्याभ्याम् फलवन्ध्येभ्यः
षष्ठीफलवन्ध्यस्य फलवन्ध्ययोः फलवन्ध्यानाम्
सप्तमीफलवन्ध्ये फलवन्ध्ययोः फलवन्ध्येषु

समास फलवन्ध्य

अव्यय ॰फलवन्ध्यम् ॰फलवन्ध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria