सुबन्तावली ?फलत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलत् फलन्ती फलती फलन्ति
सम्बोधनम्फलत् फलन्ती फलती फलन्ति
द्वितीयाफलत् फलन्ती फलती फलन्ति
तृतीयाफलता फलद्भ्याम् फलद्भिः
चतुर्थीफलते फलद्भ्याम् फलद्भ्यः
पञ्चमीफलतः फलद्भ्याम् फलद्भ्यः
षष्ठीफलतः फलतोः फलताम्
सप्तमीफलति फलतोः फलत्सु

अव्यय ॰फलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria