सुबन्तावली ?फलत्

Roma

पुमान्एकद्विबहु
प्रथमाफलन् फलन्तौ फलन्तः
सम्बोधनम्फलन् फलन्तौ फलन्तः
द्वितीयाफलन्तम् फलन्तौ फलतः
तृतीयाफलता फलद्भ्याम् फलद्भिः
चतुर्थीफलते फलद्भ्याम् फलद्भ्यः
पञ्चमीफलतः फलद्भ्याम् फलद्भ्यः
षष्ठीफलतः फलतोः फलताम्
सप्तमीफलति फलतोः फलत्सु

समास फलत्

अव्यय ॰फलन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria