सुबन्तावली ?फलस्तनवती

Roma

स्त्रीएकद्विबहु
प्रथमाफलस्तनवती फलस्तनवत्यौ फलस्तनवत्यः
सम्बोधनम्फलस्तनवति फलस्तनवत्यौ फलस्तनवत्यः
द्वितीयाफलस्तनवतीम् फलस्तनवत्यौ फलस्तनवतीः
तृतीयाफलस्तनवत्या फलस्तनवतीभ्याम् फलस्तनवतीभिः
चतुर्थीफलस्तनवत्यै फलस्तनवतीभ्याम् फलस्तनवतीभ्यः
पञ्चमीफलस्तनवत्याः फलस्तनवतीभ्याम् फलस्तनवतीभ्यः
षष्ठीफलस्तनवत्याः फलस्तनवत्योः फलस्तनवतीनाम्
सप्तमीफलस्तनवत्याम् फलस्तनवत्योः फलस्तनवतीषु

समास फलस्तनवति फलस्तनवती

अव्यय ॰फलस्तनवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria