सुबन्तावली ?फलसहस्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलसहस्रम् फलसहस्रे फलसहस्राणि
सम्बोधनम्फलसहस्र फलसहस्रे फलसहस्राणि
द्वितीयाफलसहस्रम् फलसहस्रे फलसहस्राणि
तृतीयाफलसहस्रेण फलसहस्राभ्याम् फलसहस्रैः
चतुर्थीफलसहस्राय फलसहस्राभ्याम् फलसहस्रेभ्यः
पञ्चमीफलसहस्रात् फलसहस्राभ्याम् फलसहस्रेभ्यः
षष्ठीफलसहस्रस्य फलसहस्रयोः फलसहस्राणाम्
सप्तमीफलसहस्रे फलसहस्रयोः फलसहस्रेषु

समास फलसहस्र

अव्यय ॰फलसहस्रम् ॰फलसहस्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria