सुबन्तावली ?फलसाधन

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलसाधनम् फलसाधने फलसाधनानि
सम्बोधनम्फलसाधन फलसाधने फलसाधनानि
द्वितीयाफलसाधनम् फलसाधने फलसाधनानि
तृतीयाफलसाधनेन फलसाधनाभ्याम् फलसाधनैः
चतुर्थीफलसाधनाय फलसाधनाभ्याम् फलसाधनेभ्यः
पञ्चमीफलसाधनात् फलसाधनाभ्याम् फलसाधनेभ्यः
षष्ठीफलसाधनस्य फलसाधनयोः फलसाधनानाम्
सप्तमीफलसाधने फलसाधनयोः फलसाधनेषु

समास फलसाधन

अव्यय ॰फलसाधनम् ॰फलसाधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria