सुबन्तावली ?फलसाङ्कर्यखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलसाङ्कर्यखण्डनम् फलसाङ्कर्यखण्डने फलसाङ्कर्यखण्डनानि
सम्बोधनम्फलसाङ्कर्यखण्डन फलसाङ्कर्यखण्डने फलसाङ्कर्यखण्डनानि
द्वितीयाफलसाङ्कर्यखण्डनम् फलसाङ्कर्यखण्डने फलसाङ्कर्यखण्डनानि
तृतीयाफलसाङ्कर्यखण्डनेन फलसाङ्कर्यखण्डनाभ्याम् फलसाङ्कर्यखण्डनैः
चतुर्थीफलसाङ्कर्यखण्डनाय फलसाङ्कर्यखण्डनाभ्याम् फलसाङ्कर्यखण्डनेभ्यः
पञ्चमीफलसाङ्कर्यखण्डनात् फलसाङ्कर्यखण्डनाभ्याम् फलसाङ्कर्यखण्डनेभ्यः
षष्ठीफलसाङ्कर्यखण्डनस्य फलसाङ्कर्यखण्डनयोः फलसाङ्कर्यखण्डनानाम्
सप्तमीफलसाङ्कर्यखण्डने फलसाङ्कर्यखण्डनयोः फलसाङ्कर्यखण्डनेषु

समास फलसाङ्कर्यखण्डन

अव्यय ॰फलसाङ्कर्यखण्डनम् ॰फलसाङ्कर्यखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria