सुबन्तावली ?फलराजन्

Roma

पुमान्एकद्विबहु
प्रथमाफलराजा फलराजानौ फलराजानः
सम्बोधनम्फलराजन् फलराजानौ फलराजानः
द्वितीयाफलराजानम् फलराजानौ फलराज्ञः
तृतीयाफलराज्ञा फलराजभ्याम् फलराजभिः
चतुर्थीफलराज्ञे फलराजभ्याम् फलराजभ्यः
पञ्चमीफलराज्ञः फलराजभ्याम् फलराजभ्यः
षष्ठीफलराज्ञः फलराज्ञोः फलराज्ञाम्
सप्तमीफलराज्ञि फलराजनि फलराज्ञोः फलराजसु

समास फलराज

अव्यय ॰फलराजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria