सुबन्तावली ?फलपुष्पवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलपुष्पवत् फलपुष्पवन्ती फलपुष्पवती फलपुष्पवन्ति
सम्बोधनम्फलपुष्पवत् फलपुष्पवन्ती फलपुष्पवती फलपुष्पवन्ति
द्वितीयाफलपुष्पवत् फलपुष्पवन्ती फलपुष्पवती फलपुष्पवन्ति
तृतीयाफलपुष्पवता फलपुष्पवद्भ्याम् फलपुष्पवद्भिः
चतुर्थीफलपुष्पवते फलपुष्पवद्भ्याम् फलपुष्पवद्भ्यः
पञ्चमीफलपुष्पवतः फलपुष्पवद्भ्याम् फलपुष्पवद्भ्यः
षष्ठीफलपुष्पवतः फलपुष्पवतोः फलपुष्पवताम्
सप्तमीफलपुष्पवति फलपुष्पवतोः फलपुष्पवत्सु

अव्यय ॰फलपुष्पवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria