सुबन्तावली ?फलपुष्पवत्

Roma

पुमान्एकद्विबहु
प्रथमाफलपुष्पवान् फलपुष्पवन्तौ फलपुष्पवन्तः
सम्बोधनम्फलपुष्पवन् फलपुष्पवन्तौ फलपुष्पवन्तः
द्वितीयाफलपुष्पवन्तम् फलपुष्पवन्तौ फलपुष्पवतः
तृतीयाफलपुष्पवता फलपुष्पवद्भ्याम् फलपुष्पवद्भिः
चतुर्थीफलपुष्पवते फलपुष्पवद्भ्याम् फलपुष्पवद्भ्यः
पञ्चमीफलपुष्पवतः फलपुष्पवद्भ्याम् फलपुष्पवद्भ्यः
षष्ठीफलपुष्पवतः फलपुष्पवतोः फलपुष्पवताम्
सप्तमीफलपुष्पवति फलपुष्पवतोः फलपुष्पवत्सु

समास फलपुष्पवत्

अव्यय ॰फलपुष्पवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria