सुबन्तावली ?फलप्रकर्ष

Roma

पुमान्एकद्विबहु
प्रथमाफलप्रकर्षः फलप्रकर्षौ फलप्रकर्षाः
सम्बोधनम्फलप्रकर्ष फलप्रकर्षौ फलप्रकर्षाः
द्वितीयाफलप्रकर्षम् फलप्रकर्षौ फलप्रकर्षान्
तृतीयाफलप्रकर्षेण फलप्रकर्षाभ्याम् फलप्रकर्षैः फलप्रकर्षेभिः
चतुर्थीफलप्रकर्षाय फलप्रकर्षाभ्याम् फलप्रकर्षेभ्यः
पञ्चमीफलप्रकर्षात् फलप्रकर्षाभ्याम् फलप्रकर्षेभ्यः
षष्ठीफलप्रकर्षस्य फलप्रकर्षयोः फलप्रकर्षाणाम्
सप्तमीफलप्रकर्षे फलप्रकर्षयोः फलप्रकर्षेषु

समास फलप्रकर्ष

अव्यय ॰फलप्रकर्षम् ॰फलप्रकर्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria