सुबन्तावली ?फलप्रद

Roma

पुमान्एकद्विबहु
प्रथमाफलप्रदः फलप्रदौ फलप्रदाः
सम्बोधनम्फलप्रद फलप्रदौ फलप्रदाः
द्वितीयाफलप्रदम् फलप्रदौ फलप्रदान्
तृतीयाफलप्रदेन फलप्रदाभ्याम् फलप्रदैः फलप्रदेभिः
चतुर्थीफलप्रदाय फलप्रदाभ्याम् फलप्रदेभ्यः
पञ्चमीफलप्रदात् फलप्रदाभ्याम् फलप्रदेभ्यः
षष्ठीफलप्रदस्य फलप्रदयोः फलप्रदानाम्
सप्तमीफलप्रदे फलप्रदयोः फलप्रदेषु

समास फलप्रद

अव्यय ॰फलप्रदम् ॰फलप्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria