सुबन्तावली ?फलप्रचयन

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलप्रचयनम् फलप्रचयने फलप्रचयनानि
सम्बोधनम्फलप्रचयन फलप्रचयने फलप्रचयनानि
द्वितीयाफलप्रचयनम् फलप्रचयने फलप्रचयनानि
तृतीयाफलप्रचयनेन फलप्रचयनाभ्याम् फलप्रचयनैः
चतुर्थीफलप्रचयनाय फलप्रचयनाभ्याम् फलप्रचयनेभ्यः
पञ्चमीफलप्रचयनात् फलप्रचयनाभ्याम् फलप्रचयनेभ्यः
षष्ठीफलप्रचयनस्य फलप्रचयनयोः फलप्रचयनानाम्
सप्तमीफलप्रचयने फलप्रचयनयोः फलप्रचयनेषु

समास फलप्रचयन

अव्यय ॰फलप्रचयनम् ॰फलप्रचयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria