सुबन्तावली ?फलपञ्चाम्ल

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलपञ्चाम्लम् फलपञ्चाम्ले फलपञ्चाम्लानि
सम्बोधनम्फलपञ्चाम्ल फलपञ्चाम्ले फलपञ्चाम्लानि
द्वितीयाफलपञ्चाम्लम् फलपञ्चाम्ले फलपञ्चाम्लानि
तृतीयाफलपञ्चाम्लेन फलपञ्चाम्लाभ्याम् फलपञ्चाम्लैः
चतुर्थीफलपञ्चाम्लाय फलपञ्चाम्लाभ्याम् फलपञ्चाम्लेभ्यः
पञ्चमीफलपञ्चाम्लात् फलपञ्चाम्लाभ्याम् फलपञ्चाम्लेभ्यः
षष्ठीफलपञ्चाम्लस्य फलपञ्चाम्लयोः फलपञ्चाम्लानाम्
सप्तमीफलपञ्चाम्ले फलपञ्चाम्लयोः फलपञ्चाम्लेषु

समास फलपञ्चाम्ल

अव्यय ॰फलपञ्चाम्लम् ॰फलपञ्चाम्लात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria