सुबन्तावली ?फलपरिवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाफलपरिवृत्तिः फलपरिवृत्ती फलपरिवृत्तयः
सम्बोधनम्फलपरिवृत्ते फलपरिवृत्ती फलपरिवृत्तयः
द्वितीयाफलपरिवृत्तिम् फलपरिवृत्ती फलपरिवृत्तीः
तृतीयाफलपरिवृत्त्या फलपरिवृत्तिभ्याम् फलपरिवृत्तिभिः
चतुर्थीफलपरिवृत्त्यै फलपरिवृत्तये फलपरिवृत्तिभ्याम् फलपरिवृत्तिभ्यः
पञ्चमीफलपरिवृत्त्याः फलपरिवृत्तेः फलपरिवृत्तिभ्याम् फलपरिवृत्तिभ्यः
षष्ठीफलपरिवृत्त्याः फलपरिवृत्तेः फलपरिवृत्त्योः फलपरिवृत्तीनाम्
सप्तमीफलपरिवृत्त्याम् फलपरिवृत्तौ फलपरिवृत्त्योः फलपरिवृत्तिषु

समास फलपरिवृत्ति

अव्यय ॰फलपरिवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria