Declension table of ?phalantī

Deva

FeminineSingularDualPlural
Nominativephalantī phalantyau phalantyaḥ
Vocativephalanti phalantyau phalantyaḥ
Accusativephalantīm phalantyau phalantīḥ
Instrumentalphalantyā phalantībhyām phalantībhiḥ
Dativephalantyai phalantībhyām phalantībhyaḥ
Ablativephalantyāḥ phalantībhyām phalantībhyaḥ
Genitivephalantyāḥ phalantyoḥ phalantīnām
Locativephalantyām phalantyoḥ phalantīṣu

Compound phalanti - phalantī -

Adverb -phalanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria