सुबन्तावली ?फलनीय

Roma

पुमान्एकद्विबहु
प्रथमाफलनीयः फलनीयौ फलनीयाः
सम्बोधनम्फलनीय फलनीयौ फलनीयाः
द्वितीयाफलनीयम् फलनीयौ फलनीयान्
तृतीयाफलनीयेन फलनीयाभ्याम् फलनीयैः फलनीयेभिः
चतुर्थीफलनीयाय फलनीयाभ्याम् फलनीयेभ्यः
पञ्चमीफलनीयात् फलनीयाभ्याम् फलनीयेभ्यः
षष्ठीफलनीयस्य फलनीययोः फलनीयानाम्
सप्तमीफलनीये फलनीययोः फलनीयेषु

समास फलनीय

अव्यय ॰फलनीयम् ॰फलनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria