सुबन्तावली ?फलमूलवत्

Roma

पुमान्एकद्विबहु
प्रथमाफलमूलवान् फलमूलवन्तौ फलमूलवन्तः
सम्बोधनम्फलमूलवन् फलमूलवन्तौ फलमूलवन्तः
द्वितीयाफलमूलवन्तम् फलमूलवन्तौ फलमूलवतः
तृतीयाफलमूलवता फलमूलवद्भ्याम् फलमूलवद्भिः
चतुर्थीफलमूलवते फलमूलवद्भ्याम् फलमूलवद्भ्यः
पञ्चमीफलमूलवतः फलमूलवद्भ्याम् फलमूलवद्भ्यः
षष्ठीफलमूलवतः फलमूलवतोः फलमूलवताम्
सप्तमीफलमूलवति फलमूलवतोः फलमूलवत्सु

समास फलमूलवत्

अव्यय ॰फलमूलवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria