सुबन्तावली ?फलमूलमय

Roma

पुमान्एकद्विबहु
प्रथमाफलमूलमयः फलमूलमयौ फलमूलमयाः
सम्बोधनम्फलमूलमय फलमूलमयौ फलमूलमयाः
द्वितीयाफलमूलमयम् फलमूलमयौ फलमूलमयान्
तृतीयाफलमूलमयेन फलमूलमयाभ्याम् फलमूलमयैः फलमूलमयेभिः
चतुर्थीफलमूलमयाय फलमूलमयाभ्याम् फलमूलमयेभ्यः
पञ्चमीफलमूलमयात् फलमूलमयाभ्याम् फलमूलमयेभ्यः
षष्ठीफलमूलमयस्य फलमूलमययोः फलमूलमयानाम्
सप्तमीफलमूलमये फलमूलमययोः फलमूलमयेषु

समास फलमूलमय

अव्यय ॰फलमूलमयम् ॰फलमूलमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria