Declension table of ?phalamūlakṛtā

Deva

FeminineSingularDualPlural
Nominativephalamūlakṛtā phalamūlakṛte phalamūlakṛtāḥ
Vocativephalamūlakṛte phalamūlakṛte phalamūlakṛtāḥ
Accusativephalamūlakṛtām phalamūlakṛte phalamūlakṛtāḥ
Instrumentalphalamūlakṛtayā phalamūlakṛtābhyām phalamūlakṛtābhiḥ
Dativephalamūlakṛtāyai phalamūlakṛtābhyām phalamūlakṛtābhyaḥ
Ablativephalamūlakṛtāyāḥ phalamūlakṛtābhyām phalamūlakṛtābhyaḥ
Genitivephalamūlakṛtāyāḥ phalamūlakṛtayoḥ phalamūlakṛtānām
Locativephalamūlakṛtāyām phalamūlakṛtayoḥ phalamūlakṛtāsu

Adverb -phalamūlakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria