सुबन्तावली ?फलकेसर

Roma

पुमान्एकद्विबहु
प्रथमाफलकेसरः फलकेसरौ फलकेसराः
सम्बोधनम्फलकेसर फलकेसरौ फलकेसराः
द्वितीयाफलकेसरम् फलकेसरौ फलकेसरान्
तृतीयाफलकेसरेण फलकेसराभ्याम् फलकेसरैः फलकेसरेभिः
चतुर्थीफलकेसराय फलकेसराभ्याम् फलकेसरेभ्यः
पञ्चमीफलकेसरात् फलकेसराभ्याम् फलकेसरेभ्यः
षष्ठीफलकेसरस्य फलकेसरयोः फलकेसराणाम्
सप्तमीफलकेसरे फलकेसरयोः फलकेसरेषु

समास फलकेसर

अव्यय ॰फलकेसरम् ॰फलकेसरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria