सुबन्तावली ?फलकल्पलता

Roma

स्त्रीएकद्विबहु
प्रथमाफलकल्पलता फलकल्पलते फलकल्पलताः
सम्बोधनम्फलकल्पलते फलकल्पलते फलकल्पलताः
द्वितीयाफलकल्पलताम् फलकल्पलते फलकल्पलताः
तृतीयाफलकल्पलतया फलकल्पलताभ्याम् फलकल्पलताभिः
चतुर्थीफलकल्पलतायै फलकल्पलताभ्याम् फलकल्पलताभ्यः
पञ्चमीफलकल्पलतायाः फलकल्पलताभ्याम् फलकल्पलताभ्यः
षष्ठीफलकल्पलतायाः फलकल्पलतयोः फलकल्पलतानाम्
सप्तमीफलकल्पलतायाम् फलकल्पलतयोः फलकल्पलतासु

अव्यय ॰फलकल्पलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria