सुबन्तावली ?फलकासादन

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलकासादनम् फलकासादने फलकासादनानि
सम्बोधनम्फलकासादन फलकासादने फलकासादनानि
द्वितीयाफलकासादनम् फलकासादने फलकासादनानि
तृतीयाफलकासादनेन फलकासादनाभ्याम् फलकासादनैः
चतुर्थीफलकासादनाय फलकासादनाभ्याम् फलकासादनेभ्यः
पञ्चमीफलकासादनात् फलकासादनाभ्याम् फलकासादनेभ्यः
षष्ठीफलकासादनस्य फलकासादनयोः फलकासादनानाम्
सप्तमीफलकासादने फलकासादनयोः फलकासादनेषु

समास फलकासादन

अव्यय ॰फलकासादनम् ॰फलकासादनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria