सुबन्तावली ?फलकाल

Roma

पुमान्एकद्विबहु
प्रथमाफलकालः फलकालौ फलकालाः
सम्बोधनम्फलकाल फलकालौ फलकालाः
द्वितीयाफलकालम् फलकालौ फलकालान्
तृतीयाफलकालेन फलकालाभ्याम् फलकालैः फलकालेभिः
चतुर्थीफलकालाय फलकालाभ्याम् फलकालेभ्यः
पञ्चमीफलकालात् फलकालाभ्याम् फलकालेभ्यः
षष्ठीफलकालस्य फलकालयोः फलकालानाम्
सप्तमीफलकाले फलकालयोः फलकालेषु

समास फलकाल

अव्यय ॰फलकालम् ॰फलकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria