सुबन्तावली ?फलहीन

Roma

पुमान्एकद्विबहु
प्रथमाफलहीनः फलहीनौ फलहीनाः
सम्बोधनम्फलहीन फलहीनौ फलहीनाः
द्वितीयाफलहीनम् फलहीनौ फलहीनान्
तृतीयाफलहीनेन फलहीनाभ्याम् फलहीनैः फलहीनेभिः
चतुर्थीफलहीनाय फलहीनाभ्याम् फलहीनेभ्यः
पञ्चमीफलहीनात् फलहीनाभ्याम् फलहीनेभ्यः
षष्ठीफलहीनस्य फलहीनयोः फलहीनानाम्
सप्तमीफलहीने फलहीनयोः फलहीनेषु

समास फलहीन

अव्यय ॰फलहीनम् ॰फलहीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria