सुबन्तावली ?फलदन्तवता

Roma

स्त्रीएकद्विबहु
प्रथमाफलदन्तवता फलदन्तवते फलदन्तवताः
सम्बोधनम्फलदन्तवते फलदन्तवते फलदन्तवताः
द्वितीयाफलदन्तवताम् फलदन्तवते फलदन्तवताः
तृतीयाफलदन्तवतया फलदन्तवताभ्याम् फलदन्तवताभिः
चतुर्थीफलदन्तवतायै फलदन्तवताभ्याम् फलदन्तवताभ्यः
पञ्चमीफलदन्तवतायाः फलदन्तवताभ्याम् फलदन्तवताभ्यः
षष्ठीफलदन्तवतायाः फलदन्तवतयोः फलदन्तवतानाम्
सप्तमीफलदन्तवतायाम् फलदन्तवतयोः फलदन्तवतासु

अव्यय ॰फलदन्तवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria