सुबन्तावली ?फलदन्तवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलदन्तवत् फलदन्तवन्ती फलदन्तवती फलदन्तवन्ति
सम्बोधनम्फलदन्तवत् फलदन्तवन्ती फलदन्तवती फलदन्तवन्ति
द्वितीयाफलदन्तवत् फलदन्तवन्ती फलदन्तवती फलदन्तवन्ति
तृतीयाफलदन्तवता फलदन्तवद्भ्याम् फलदन्तवद्भिः
चतुर्थीफलदन्तवते फलदन्तवद्भ्याम् फलदन्तवद्भ्यः
पञ्चमीफलदन्तवतः फलदन्तवद्भ्याम् फलदन्तवद्भ्यः
षष्ठीफलदन्तवतः फलदन्तवतोः फलदन्तवताम्
सप्तमीफलदन्तवति फलदन्तवतोः फलदन्तवत्सु

अव्यय ॰फलदन्तवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria