सुबन्तावली ?फलदायिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलदायि फलदायिनी फलदायीनि
सम्बोधनम्फलदायिन् फलदायि फलदायिनी फलदायीनि
द्वितीयाफलदायि फलदायिनी फलदायीनि
तृतीयाफलदायिना फलदायिभ्याम् फलदायिभिः
चतुर्थीफलदायिने फलदायिभ्याम् फलदायिभ्यः
पञ्चमीफलदायिनः फलदायिभ्याम् फलदायिभ्यः
षष्ठीफलदायिनः फलदायिनोः फलदायिनाम्
सप्तमीफलदायिनि फलदायिनोः फलदायिषु

समास फलदायि

अव्यय ॰फलदायि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria