सुबन्तावली ?फलद

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलदम् फलदे फलदानि
सम्बोधनम्फलद फलदे फलदानि
द्वितीयाफलदम् फलदे फलदानि
तृतीयाफलदेन फलदाभ्याम् फलदैः
चतुर्थीफलदाय फलदाभ्याम् फलदेभ्यः
पञ्चमीफलदात् फलदाभ्याम् फलदेभ्यः
षष्ठीफलदस्य फलदयोः फलदानाम्
सप्तमीफलदे फलदयोः फलदेषु

समास फलद

अव्यय ॰फलदम् ॰फलदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria