सुबन्तावली ?फलद

Roma

पुमान्एकद्विबहु
प्रथमाफलदः फलदौ फलदाः
सम्बोधनम्फलद फलदौ फलदाः
द्वितीयाफलदम् फलदौ फलदान्
तृतीयाफलदेन फलदाभ्याम् फलदैः फलदेभिः
चतुर्थीफलदाय फलदाभ्याम् फलदेभ्यः
पञ्चमीफलदात् फलदाभ्याम् फलदेभ्यः
षष्ठीफलदस्य फलदयोः फलदानाम्
सप्तमीफलदे फलदयोः फलदेषु

समास फलद

अव्यय ॰फलदम् ॰फलदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria