सुबन्तावली ?फलचमस

Roma

पुमान्एकद्विबहु
प्रथमाफलचमसः फलचमसौ फलचमसाः
सम्बोधनम्फलचमस फलचमसौ फलचमसाः
द्वितीयाफलचमसम् फलचमसौ फलचमसान्
तृतीयाफलचमसेन फलचमसाभ्याम् फलचमसैः फलचमसेभिः
चतुर्थीफलचमसाय फलचमसाभ्याम् फलचमसेभ्यः
पञ्चमीफलचमसात् फलचमसाभ्याम् फलचमसेभ्यः
षष्ठीफलचमसस्य फलचमसयोः फलचमसानाम्
सप्तमीफलचमसे फलचमसयोः फलचमसेषु

समास फलचमस

अव्यय ॰फलचमसम् ॰फलचमसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria