सुबन्तावली ?फलचारक

Roma

पुमान्एकद्विबहु
प्रथमाफलचारकः फलचारकौ फलचारकाः
सम्बोधनम्फलचारक फलचारकौ फलचारकाः
द्वितीयाफलचारकम् फलचारकौ फलचारकान्
तृतीयाफलचारकेण फलचारकाभ्याम् फलचारकैः फलचारकेभिः
चतुर्थीफलचारकाय फलचारकाभ्याम् फलचारकेभ्यः
पञ्चमीफलचारकात् फलचारकाभ्याम् फलचारकेभ्यः
षष्ठीफलचारकस्य फलचारकयोः फलचारकाणाम्
सप्तमीफलचारके फलचारकयोः फलचारकेषु

समास फलचारक

अव्यय ॰फलचारकम् ॰फलचारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria