सुबन्तावली ?फलभक्ष

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलभक्षम् फलभक्षे फलभक्षाणि
सम्बोधनम्फलभक्ष फलभक्षे फलभक्षाणि
द्वितीयाफलभक्षम् फलभक्षे फलभक्षाणि
तृतीयाफलभक्षेण फलभक्षाभ्याम् फलभक्षैः
चतुर्थीफलभक्षाय फलभक्षाभ्याम् फलभक्षेभ्यः
पञ्चमीफलभक्षात् फलभक्षाभ्याम् फलभक्षेभ्यः
षष्ठीफलभक्षस्य फलभक्षयोः फलभक्षाणाम्
सप्तमीफलभक्षे फलभक्षयोः फलभक्षेषु

समास फलभक्ष

अव्यय ॰फलभक्षम् ॰फलभक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria