सुबन्तावली ?फलभाज्

Roma

नपुंसकम्एकद्विबहु
प्रथमाफलभाक् फलभाजी फलभाञ्जि
सम्बोधनम्फलभाक् फलभाजी फलभाञ्जि
द्वितीयाफलभाक् फलभाजी फलभाञ्जि
तृतीयाफलभाजा फलभाग्भ्याम् फलभाग्भिः
चतुर्थीफलभाजे फलभाग्भ्याम् फलभाग्भ्यः
पञ्चमीफलभाजः फलभाग्भ्याम् फलभाग्भ्यः
षष्ठीफलभाजः फलभाजोः फलभाजाम्
सप्तमीफलभाजि फलभाजोः फलभाक्षु

समास फलभाक्

अव्यय ॰फलभाक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria