Declension table of phalākāṅkṣin

Deva

NeuterSingularDualPlural
Nominativephalākāṅkṣi phalākāṅkṣiṇī phalākāṅkṣīṇi
Vocativephalākāṅkṣin phalākāṅkṣi phalākāṅkṣiṇī phalākāṅkṣīṇi
Accusativephalākāṅkṣi phalākāṅkṣiṇī phalākāṅkṣīṇi
Instrumentalphalākāṅkṣiṇā phalākāṅkṣibhyām phalākāṅkṣibhiḥ
Dativephalākāṅkṣiṇe phalākāṅkṣibhyām phalākāṅkṣibhyaḥ
Ablativephalākāṅkṣiṇaḥ phalākāṅkṣibhyām phalākāṅkṣibhyaḥ
Genitivephalākāṅkṣiṇaḥ phalākāṅkṣiṇoḥ phalākāṅkṣiṇām
Locativephalākāṅkṣiṇi phalākāṅkṣiṇoḥ phalākāṅkṣiṣu

Compound phalākāṅkṣi -

Adverb -phalākāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria