Declension table of ?phalākāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativephalākāṅkṣiṇī phalākāṅkṣiṇyau phalākāṅkṣiṇyaḥ
Vocativephalākāṅkṣiṇi phalākāṅkṣiṇyau phalākāṅkṣiṇyaḥ
Accusativephalākāṅkṣiṇīm phalākāṅkṣiṇyau phalākāṅkṣiṇīḥ
Instrumentalphalākāṅkṣiṇyā phalākāṅkṣiṇībhyām phalākāṅkṣiṇībhiḥ
Dativephalākāṅkṣiṇyai phalākāṅkṣiṇībhyām phalākāṅkṣiṇībhyaḥ
Ablativephalākāṅkṣiṇyāḥ phalākāṅkṣiṇībhyām phalākāṅkṣiṇībhyaḥ
Genitivephalākāṅkṣiṇyāḥ phalākāṅkṣiṇyoḥ phalākāṅkṣiṇīnām
Locativephalākāṅkṣiṇyām phalākāṅkṣiṇyoḥ phalākāṅkṣiṇīṣu

Compound phalākāṅkṣiṇi - phalākāṅkṣiṇī -

Adverb -phalākāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria