सुबन्तावली ?फलषाडव

Roma

पुमान्एकद्विबहु
प्रथमाफलषाडवः फलषाडवौ फलषाडवाः
सम्बोधनम्फलषाडव फलषाडवौ फलषाडवाः
द्वितीयाफलषाडवम् फलषाडवौ फलषाडवान्
तृतीयाफलषाडवेन फलषाडवाभ्याम् फलषाडवैः फलषाडवेभिः
चतुर्थीफलषाडवाय फलषाडवाभ्याम् फलषाडवेभ्यः
पञ्चमीफलषाडवात् फलषाडवाभ्याम् फलषाडवेभ्यः
षष्ठीफलषाडवस्य फलषाडवयोः फलषाडवानाम्
सप्तमीफलषाडवे फलषाडवयोः फलषाडवेषु

समास फलषाडव

अव्यय ॰फलषाडवम् ॰फलषाडवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria