सुबन्तावली ?फलन्ददा

Roma

स्त्रीएकद्विबहु
प्रथमाफलन्ददा फलन्ददे फलन्ददाः
सम्बोधनम्फलन्ददे फलन्ददे फलन्ददाः
द्वितीयाफलन्ददाम् फलन्ददे फलन्ददाः
तृतीयाफलन्ददया फलन्ददाभ्याम् फलन्ददाभिः
चतुर्थीफलन्ददायै फलन्ददाभ्याम् फलन्ददाभ्यः
पञ्चमीफलन्ददायाः फलन्ददाभ्याम् फलन्ददाभ्यः
षष्ठीफलन्ददायाः फलन्ददयोः फलन्ददानाम्
सप्तमीफलन्ददायाम् फलन्ददयोः फलन्ददासु

अव्यय ॰फलन्ददम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria