सुबन्तावली ?फालकुद्दाललाङ्गलिनी

Roma

स्त्रीएकद्विबहु
प्रथमाफालकुद्दाललाङ्गलिनी फालकुद्दाललाङ्गलिन्यौ फालकुद्दाललाङ्गलिन्यः
सम्बोधनम्फालकुद्दाललाङ्गलिनि फालकुद्दाललाङ्गलिन्यौ फालकुद्दाललाङ्गलिन्यः
द्वितीयाफालकुद्दाललाङ्गलिनीम् फालकुद्दाललाङ्गलिन्यौ फालकुद्दाललाङ्गलिनीः
तृतीयाफालकुद्दाललाङ्गलिन्या फालकुद्दाललाङ्गलिनीभ्याम् फालकुद्दाललाङ्गलिनीभिः
चतुर्थीफालकुद्दाललाङ्गलिन्यै फालकुद्दाललाङ्गलिनीभ्याम् फालकुद्दाललाङ्गलिनीभ्यः
पञ्चमीफालकुद्दाललाङ्गलिन्याः फालकुद्दाललाङ्गलिनीभ्याम् फालकुद्दाललाङ्गलिनीभ्यः
षष्ठीफालकुद्दाललाङ्गलिन्याः फालकुद्दाललाङ्गलिन्योः फालकुद्दाललाङ्गलिनीनाम्
सप्तमीफालकुद्दाललाङ्गलिन्याम् फालकुद्दाललाङ्गलिन्योः फालकुद्दाललाङ्गलिनीषु

समास फालकुद्दाललाङ्गलिनि फालकुद्दाललाङ्गलिनी

अव्यय ॰फालकुद्दाललाङ्गलिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria