सुबन्तावली ?फणिज्झका

Roma

स्त्रीएकद्विबहु
प्रथमाफणिज्झका फणिज्झके फणिज्झकाः
सम्बोधनम्फणिज्झके फणिज्झके फणिज्झकाः
द्वितीयाफणिज्झकाम् फणिज्झके फणिज्झकाः
तृतीयाफणिज्झकया फणिज्झकाभ्याम् फणिज्झकाभिः
चतुर्थीफणिज्झकायै फणिज्झकाभ्याम् फणिज्झकाभ्यः
पञ्चमीफणिज्झकायाः फणिज्झकाभ्याम् फणिज्झकाभ्यः
षष्ठीफणिज्झकायाः फणिज्झकयोः फणिज्झकानाम्
सप्तमीफणिज्झकायाम् फणिज्झकयोः फणिज्झकासु

अव्यय ॰फणिज्झकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria